| Singular | Dual | Plural |
Nominativo |
विद्यमानमतिः
vidyamānamatiḥ
|
विद्यमानमती
vidyamānamatī
|
विद्यमानमतयः
vidyamānamatayaḥ
|
Vocativo |
विद्यमानमते
vidyamānamate
|
विद्यमानमती
vidyamānamatī
|
विद्यमानमतयः
vidyamānamatayaḥ
|
Acusativo |
विद्यमानमतिम्
vidyamānamatim
|
विद्यमानमती
vidyamānamatī
|
विद्यमानमतीन्
vidyamānamatīn
|
Instrumental |
विद्यमानमतिना
vidyamānamatinā
|
विद्यमानमतिभ्याम्
vidyamānamatibhyām
|
विद्यमानमतिभिः
vidyamānamatibhiḥ
|
Dativo |
विद्यमानमतये
vidyamānamataye
|
विद्यमानमतिभ्याम्
vidyamānamatibhyām
|
विद्यमानमतिभ्यः
vidyamānamatibhyaḥ
|
Ablativo |
विद्यमानमतेः
vidyamānamateḥ
|
विद्यमानमतिभ्याम्
vidyamānamatibhyām
|
विद्यमानमतिभ्यः
vidyamānamatibhyaḥ
|
Genitivo |
विद्यमानमतेः
vidyamānamateḥ
|
विद्यमानमत्योः
vidyamānamatyoḥ
|
विद्यमानमतीनाम्
vidyamānamatīnām
|
Locativo |
विद्यमानमतौ
vidyamānamatau
|
विद्यमानमत्योः
vidyamānamatyoḥ
|
विद्यमानमतिषु
vidyamānamatiṣu
|