Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विद्यमानमति vidyamānamati, m.

Referência(s) (em inglês): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विद्यमानमतिः vidyamānamatiḥ
विद्यमानमती vidyamānamatī
विद्यमानमतयः vidyamānamatayaḥ
Vocativo विद्यमानमते vidyamānamate
विद्यमानमती vidyamānamatī
विद्यमानमतयः vidyamānamatayaḥ
Acusativo विद्यमानमतिम् vidyamānamatim
विद्यमानमती vidyamānamatī
विद्यमानमतीन् vidyamānamatīn
Instrumental विद्यमानमतिना vidyamānamatinā
विद्यमानमतिभ्याम् vidyamānamatibhyām
विद्यमानमतिभिः vidyamānamatibhiḥ
Dativo विद्यमानमतये vidyamānamataye
विद्यमानमतिभ्याम् vidyamānamatibhyām
विद्यमानमतिभ्यः vidyamānamatibhyaḥ
Ablativo विद्यमानमतेः vidyamānamateḥ
विद्यमानमतिभ्याम् vidyamānamatibhyām
विद्यमानमतिभ्यः vidyamānamatibhyaḥ
Genitivo विद्यमानमतेः vidyamānamateḥ
विद्यमानमत्योः vidyamānamatyoḥ
विद्यमानमतीनाम् vidyamānamatīnām
Locativo विद्यमानमतौ vidyamānamatau
विद्यमानमत्योः vidyamānamatyoḥ
विद्यमानमतिषु vidyamānamatiṣu