| Singular | Dual | Plural |
Nominative |
विदन्वान्
vidanvān
|
विदन्वन्तौ
vidanvantau
|
विदन्वन्तः
vidanvantaḥ
|
Vocative |
विदन्वन्
vidanvan
|
विदन्वन्तौ
vidanvantau
|
विदन्वन्तः
vidanvantaḥ
|
Accusative |
विदन्वन्तम्
vidanvantam
|
विदन्वन्तौ
vidanvantau
|
विदन्वतः
vidanvataḥ
|
Instrumental |
विदन्वता
vidanvatā
|
विदन्वद्भ्याम्
vidanvadbhyām
|
विदन्वद्भिः
vidanvadbhiḥ
|
Dative |
विदन्वते
vidanvate
|
विदन्वद्भ्याम्
vidanvadbhyām
|
विदन्वद्भ्यः
vidanvadbhyaḥ
|
Ablative |
विदन्वतः
vidanvataḥ
|
विदन्वद्भ्याम्
vidanvadbhyām
|
विदन्वद्भ्यः
vidanvadbhyaḥ
|
Genitive |
विदन्वतः
vidanvataḥ
|
विदन्वतोः
vidanvatoḥ
|
विदन्वताम्
vidanvatām
|
Locative |
विदन्वति
vidanvati
|
विदन्वतोः
vidanvatoḥ
|
विदन्वत्सु
vidanvatsu
|