Herramientas de sánscrito

Declinación del sánscrito


Declinación de विदन्वत् vidanvat, m.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo विदन्वान् vidanvān
विदन्वन्तौ vidanvantau
विदन्वन्तः vidanvantaḥ
Vocativo विदन्वन् vidanvan
विदन्वन्तौ vidanvantau
विदन्वन्तः vidanvantaḥ
Acusativo विदन्वन्तम् vidanvantam
विदन्वन्तौ vidanvantau
विदन्वतः vidanvataḥ
Instrumental विदन्वता vidanvatā
विदन्वद्भ्याम् vidanvadbhyām
विदन्वद्भिः vidanvadbhiḥ
Dativo विदन्वते vidanvate
विदन्वद्भ्याम् vidanvadbhyām
विदन्वद्भ्यः vidanvadbhyaḥ
Ablativo विदन्वतः vidanvataḥ
विदन्वद्भ्याम् vidanvadbhyām
विदन्वद्भ्यः vidanvadbhyaḥ
Genitivo विदन्वतः vidanvataḥ
विदन्वतोः vidanvatoḥ
विदन्वताम् vidanvatām
Locativo विदन्वति vidanvati
विदन्वतोः vidanvatoḥ
विदन्वत्सु vidanvatsu