| Singular | Dual | Plural |
Nominativo |
विदन्वान्
vidanvān
|
विदन्वन्तौ
vidanvantau
|
विदन्वन्तः
vidanvantaḥ
|
Vocativo |
विदन्वन्
vidanvan
|
विदन्वन्तौ
vidanvantau
|
विदन्वन्तः
vidanvantaḥ
|
Acusativo |
विदन्वन्तम्
vidanvantam
|
विदन्वन्तौ
vidanvantau
|
विदन्वतः
vidanvataḥ
|
Instrumental |
विदन्वता
vidanvatā
|
विदन्वद्भ्याम्
vidanvadbhyām
|
विदन्वद्भिः
vidanvadbhiḥ
|
Dativo |
विदन्वते
vidanvate
|
विदन्वद्भ्याम्
vidanvadbhyām
|
विदन्वद्भ्यः
vidanvadbhyaḥ
|
Ablativo |
विदन्वतः
vidanvataḥ
|
विदन्वद्भ्याम्
vidanvadbhyām
|
विदन्वद्भ्यः
vidanvadbhyaḥ
|
Genitivo |
विदन्वतः
vidanvataḥ
|
विदन्वतोः
vidanvatoḥ
|
विदन्वताम्
vidanvatām
|
Locativo |
विदन्वति
vidanvati
|
विदन्वतोः
vidanvatoḥ
|
विदन्वत्सु
vidanvatsu
|