Sanskrit tools

Sanskrit declension


Declension of विदग्धचूडामणि vidagdhacūḍāmaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदग्धचूडामणिः vidagdhacūḍāmaṇiḥ
विदग्धचूडामणी vidagdhacūḍāmaṇī
विदग्धचूडामणयः vidagdhacūḍāmaṇayaḥ
Vocative विदग्धचूडामणे vidagdhacūḍāmaṇe
विदग्धचूडामणी vidagdhacūḍāmaṇī
विदग्धचूडामणयः vidagdhacūḍāmaṇayaḥ
Accusative विदग्धचूडामणिम् vidagdhacūḍāmaṇim
विदग्धचूडामणी vidagdhacūḍāmaṇī
विदग्धचूडामणीन् vidagdhacūḍāmaṇīn
Instrumental विदग्धचूडामणिना vidagdhacūḍāmaṇinā
विदग्धचूडामणिभ्याम् vidagdhacūḍāmaṇibhyām
विदग्धचूडामणिभिः vidagdhacūḍāmaṇibhiḥ
Dative विदग्धचूडामणये vidagdhacūḍāmaṇaye
विदग्धचूडामणिभ्याम् vidagdhacūḍāmaṇibhyām
विदग्धचूडामणिभ्यः vidagdhacūḍāmaṇibhyaḥ
Ablative विदग्धचूडामणेः vidagdhacūḍāmaṇeḥ
विदग्धचूडामणिभ्याम् vidagdhacūḍāmaṇibhyām
विदग्धचूडामणिभ्यः vidagdhacūḍāmaṇibhyaḥ
Genitive विदग्धचूडामणेः vidagdhacūḍāmaṇeḥ
विदग्धचूडामण्योः vidagdhacūḍāmaṇyoḥ
विदग्धचूडामणीनाम् vidagdhacūḍāmaṇīnām
Locative विदग्धचूडामणौ vidagdhacūḍāmaṇau
विदग्धचूडामण्योः vidagdhacūḍāmaṇyoḥ
विदग्धचूडामणिषु vidagdhacūḍāmaṇiṣu