Herramientas de sánscrito

Declinación del sánscrito


Declinación de विदग्धचूडामणि vidagdhacūḍāmaṇi, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विदग्धचूडामणिः vidagdhacūḍāmaṇiḥ
विदग्धचूडामणी vidagdhacūḍāmaṇī
विदग्धचूडामणयः vidagdhacūḍāmaṇayaḥ
Vocativo विदग्धचूडामणे vidagdhacūḍāmaṇe
विदग्धचूडामणी vidagdhacūḍāmaṇī
विदग्धचूडामणयः vidagdhacūḍāmaṇayaḥ
Acusativo विदग्धचूडामणिम् vidagdhacūḍāmaṇim
विदग्धचूडामणी vidagdhacūḍāmaṇī
विदग्धचूडामणीन् vidagdhacūḍāmaṇīn
Instrumental विदग्धचूडामणिना vidagdhacūḍāmaṇinā
विदग्धचूडामणिभ्याम् vidagdhacūḍāmaṇibhyām
विदग्धचूडामणिभिः vidagdhacūḍāmaṇibhiḥ
Dativo विदग्धचूडामणये vidagdhacūḍāmaṇaye
विदग्धचूडामणिभ्याम् vidagdhacūḍāmaṇibhyām
विदग्धचूडामणिभ्यः vidagdhacūḍāmaṇibhyaḥ
Ablativo विदग्धचूडामणेः vidagdhacūḍāmaṇeḥ
विदग्धचूडामणिभ्याम् vidagdhacūḍāmaṇibhyām
विदग्धचूडामणिभ्यः vidagdhacūḍāmaṇibhyaḥ
Genitivo विदग्धचूडामणेः vidagdhacūḍāmaṇeḥ
विदग्धचूडामण्योः vidagdhacūḍāmaṇyoḥ
विदग्धचूडामणीनाम् vidagdhacūḍāmaṇīnām
Locativo विदग्धचूडामणौ vidagdhacūḍāmaṇau
विदग्धचूडामण्योः vidagdhacūḍāmaṇyoḥ
विदग्धचूडामणिषु vidagdhacūḍāmaṇiṣu