| Singular | Dual | Plural |
Nominativo |
विदग्धचूडामणिः
vidagdhacūḍāmaṇiḥ
|
विदग्धचूडामणी
vidagdhacūḍāmaṇī
|
विदग्धचूडामणयः
vidagdhacūḍāmaṇayaḥ
|
Vocativo |
विदग्धचूडामणे
vidagdhacūḍāmaṇe
|
विदग्धचूडामणी
vidagdhacūḍāmaṇī
|
विदग्धचूडामणयः
vidagdhacūḍāmaṇayaḥ
|
Acusativo |
विदग्धचूडामणिम्
vidagdhacūḍāmaṇim
|
विदग्धचूडामणी
vidagdhacūḍāmaṇī
|
विदग्धचूडामणीन्
vidagdhacūḍāmaṇīn
|
Instrumental |
विदग्धचूडामणिना
vidagdhacūḍāmaṇinā
|
विदग्धचूडामणिभ्याम्
vidagdhacūḍāmaṇibhyām
|
विदग्धचूडामणिभिः
vidagdhacūḍāmaṇibhiḥ
|
Dativo |
विदग्धचूडामणये
vidagdhacūḍāmaṇaye
|
विदग्धचूडामणिभ्याम्
vidagdhacūḍāmaṇibhyām
|
विदग्धचूडामणिभ्यः
vidagdhacūḍāmaṇibhyaḥ
|
Ablativo |
विदग्धचूडामणेः
vidagdhacūḍāmaṇeḥ
|
विदग्धचूडामणिभ्याम्
vidagdhacūḍāmaṇibhyām
|
विदग्धचूडामणिभ्यः
vidagdhacūḍāmaṇibhyaḥ
|
Genitivo |
विदग्धचूडामणेः
vidagdhacūḍāmaṇeḥ
|
विदग्धचूडामण्योः
vidagdhacūḍāmaṇyoḥ
|
विदग्धचूडामणीनाम्
vidagdhacūḍāmaṇīnām
|
Locativo |
विदग्धचूडामणौ
vidagdhacūḍāmaṇau
|
विदग्धचूडामण्योः
vidagdhacūḍāmaṇyoḥ
|
विदग्धचूडामणिषु
vidagdhacūḍāmaṇiṣu
|