Sanskrit tools

Sanskrit declension


Declension of विदग्धता vidagdhatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदग्धता vidagdhatā
विदग्धते vidagdhate
विदग्धताः vidagdhatāḥ
Vocative विदग्धते vidagdhate
विदग्धते vidagdhate
विदग्धताः vidagdhatāḥ
Accusative विदग्धताम् vidagdhatām
विदग्धते vidagdhate
विदग्धताः vidagdhatāḥ
Instrumental विदग्धतया vidagdhatayā
विदग्धताभ्याम् vidagdhatābhyām
विदग्धताभिः vidagdhatābhiḥ
Dative विदग्धतायै vidagdhatāyai
विदग्धताभ्याम् vidagdhatābhyām
विदग्धताभ्यः vidagdhatābhyaḥ
Ablative विदग्धतायाः vidagdhatāyāḥ
विदग्धताभ्याम् vidagdhatābhyām
विदग्धताभ्यः vidagdhatābhyaḥ
Genitive विदग्धतायाः vidagdhatāyāḥ
विदग्धतयोः vidagdhatayoḥ
विदग्धतानाम् vidagdhatānām
Locative विदग्धतायाम् vidagdhatāyām
विदग्धतयोः vidagdhatayoḥ
विदग्धतासु vidagdhatāsu