| Singular | Dual | Plural |
Nominativo |
विदग्धता
vidagdhatā
|
विदग्धते
vidagdhate
|
विदग्धताः
vidagdhatāḥ
|
Vocativo |
विदग्धते
vidagdhate
|
विदग्धते
vidagdhate
|
विदग्धताः
vidagdhatāḥ
|
Acusativo |
विदग्धताम्
vidagdhatām
|
विदग्धते
vidagdhate
|
विदग्धताः
vidagdhatāḥ
|
Instrumental |
विदग्धतया
vidagdhatayā
|
विदग्धताभ्याम्
vidagdhatābhyām
|
विदग्धताभिः
vidagdhatābhiḥ
|
Dativo |
विदग्धतायै
vidagdhatāyai
|
विदग्धताभ्याम्
vidagdhatābhyām
|
विदग्धताभ्यः
vidagdhatābhyaḥ
|
Ablativo |
विदग्धतायाः
vidagdhatāyāḥ
|
विदग्धताभ्याम्
vidagdhatābhyām
|
विदग्धताभ्यः
vidagdhatābhyaḥ
|
Genitivo |
विदग्धतायाः
vidagdhatāyāḥ
|
विदग्धतयोः
vidagdhatayoḥ
|
विदग्धतानाम्
vidagdhatānām
|
Locativo |
विदग्धतायाम्
vidagdhatāyām
|
विदग्धतयोः
vidagdhatayoḥ
|
विदग्धतासु
vidagdhatāsu
|