Herramientas de sánscrito

Declinación del sánscrito


Declinación de विदग्धता vidagdhatā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विदग्धता vidagdhatā
विदग्धते vidagdhate
विदग्धताः vidagdhatāḥ
Vocativo विदग्धते vidagdhate
विदग्धते vidagdhate
विदग्धताः vidagdhatāḥ
Acusativo विदग्धताम् vidagdhatām
विदग्धते vidagdhate
विदग्धताः vidagdhatāḥ
Instrumental विदग्धतया vidagdhatayā
विदग्धताभ्याम् vidagdhatābhyām
विदग्धताभिः vidagdhatābhiḥ
Dativo विदग्धतायै vidagdhatāyai
विदग्धताभ्याम् vidagdhatābhyām
विदग्धताभ्यः vidagdhatābhyaḥ
Ablativo विदग्धतायाः vidagdhatāyāḥ
विदग्धताभ्याम् vidagdhatābhyām
विदग्धताभ्यः vidagdhatābhyaḥ
Genitivo विदग्धतायाः vidagdhatāyāḥ
विदग्धतयोः vidagdhatayoḥ
विदग्धतानाम् vidagdhatānām
Locativo विदग्धतायाम् vidagdhatāyām
विदग्धतयोः vidagdhatayoḥ
विदग्धतासु vidagdhatāsu