Sanskrit tools

Sanskrit declension


Declension of विदग्धत्व vidagdhatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदग्धत्वम् vidagdhatvam
विदग्धत्वे vidagdhatve
विदग्धत्वानि vidagdhatvāni
Vocative विदग्धत्व vidagdhatva
विदग्धत्वे vidagdhatve
विदग्धत्वानि vidagdhatvāni
Accusative विदग्धत्वम् vidagdhatvam
विदग्धत्वे vidagdhatve
विदग्धत्वानि vidagdhatvāni
Instrumental विदग्धत्वेन vidagdhatvena
विदग्धत्वाभ्याम् vidagdhatvābhyām
विदग्धत्वैः vidagdhatvaiḥ
Dative विदग्धत्वाय vidagdhatvāya
विदग्धत्वाभ्याम् vidagdhatvābhyām
विदग्धत्वेभ्यः vidagdhatvebhyaḥ
Ablative विदग्धत्वात् vidagdhatvāt
विदग्धत्वाभ्याम् vidagdhatvābhyām
विदग्धत्वेभ्यः vidagdhatvebhyaḥ
Genitive विदग्धत्वस्य vidagdhatvasya
विदग्धत्वयोः vidagdhatvayoḥ
विदग्धत्वानाम् vidagdhatvānām
Locative विदग्धत्वे vidagdhatve
विदग्धत्वयोः vidagdhatvayoḥ
विदग्धत्वेषु vidagdhatveṣu