Herramientas de sánscrito

Declinación del sánscrito


Declinación de विदग्धत्व vidagdhatva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विदग्धत्वम् vidagdhatvam
विदग्धत्वे vidagdhatve
विदग्धत्वानि vidagdhatvāni
Vocativo विदग्धत्व vidagdhatva
विदग्धत्वे vidagdhatve
विदग्धत्वानि vidagdhatvāni
Acusativo विदग्धत्वम् vidagdhatvam
विदग्धत्वे vidagdhatve
विदग्धत्वानि vidagdhatvāni
Instrumental विदग्धत्वेन vidagdhatvena
विदग्धत्वाभ्याम् vidagdhatvābhyām
विदग्धत्वैः vidagdhatvaiḥ
Dativo विदग्धत्वाय vidagdhatvāya
विदग्धत्वाभ्याम् vidagdhatvābhyām
विदग्धत्वेभ्यः vidagdhatvebhyaḥ
Ablativo विदग्धत्वात् vidagdhatvāt
विदग्धत्वाभ्याम् vidagdhatvābhyām
विदग्धत्वेभ्यः vidagdhatvebhyaḥ
Genitivo विदग्धत्वस्य vidagdhatvasya
विदग्धत्वयोः vidagdhatvayoḥ
विदग्धत्वानाम् vidagdhatvānām
Locativo विदग्धत्वे vidagdhatve
विदग्धत्वयोः vidagdhatvayoḥ
विदग्धत्वेषु vidagdhatveṣu