| Singular | Dual | Plural |
Nominativo |
विदग्धत्वम्
vidagdhatvam
|
विदग्धत्वे
vidagdhatve
|
विदग्धत्वानि
vidagdhatvāni
|
Vocativo |
विदग्धत्व
vidagdhatva
|
विदग्धत्वे
vidagdhatve
|
विदग्धत्वानि
vidagdhatvāni
|
Acusativo |
विदग्धत्वम्
vidagdhatvam
|
विदग्धत्वे
vidagdhatve
|
विदग्धत्वानि
vidagdhatvāni
|
Instrumental |
विदग्धत्वेन
vidagdhatvena
|
विदग्धत्वाभ्याम्
vidagdhatvābhyām
|
विदग्धत्वैः
vidagdhatvaiḥ
|
Dativo |
विदग्धत्वाय
vidagdhatvāya
|
विदग्धत्वाभ्याम्
vidagdhatvābhyām
|
विदग्धत्वेभ्यः
vidagdhatvebhyaḥ
|
Ablativo |
विदग्धत्वात्
vidagdhatvāt
|
विदग्धत्वाभ्याम्
vidagdhatvābhyām
|
विदग्धत्वेभ्यः
vidagdhatvebhyaḥ
|
Genitivo |
विदग्धत्वस्य
vidagdhatvasya
|
विदग्धत्वयोः
vidagdhatvayoḥ
|
विदग्धत्वानाम्
vidagdhatvānām
|
Locativo |
विदग्धत्वे
vidagdhatve
|
विदग्धत्वयोः
vidagdhatvayoḥ
|
विदग्धत्वेषु
vidagdhatveṣu
|