Sanskrit tools

Sanskrit declension


Declension of विदग्धवचन vidagdhavacana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदग्धवचनम् vidagdhavacanam
विदग्धवचने vidagdhavacane
विदग्धवचनानि vidagdhavacanāni
Vocative विदग्धवचन vidagdhavacana
विदग्धवचने vidagdhavacane
विदग्धवचनानि vidagdhavacanāni
Accusative विदग्धवचनम् vidagdhavacanam
विदग्धवचने vidagdhavacane
विदग्धवचनानि vidagdhavacanāni
Instrumental विदग्धवचनेन vidagdhavacanena
विदग्धवचनाभ्याम् vidagdhavacanābhyām
विदग्धवचनैः vidagdhavacanaiḥ
Dative विदग्धवचनाय vidagdhavacanāya
विदग्धवचनाभ्याम् vidagdhavacanābhyām
विदग्धवचनेभ्यः vidagdhavacanebhyaḥ
Ablative विदग्धवचनात् vidagdhavacanāt
विदग्धवचनाभ्याम् vidagdhavacanābhyām
विदग्धवचनेभ्यः vidagdhavacanebhyaḥ
Genitive विदग्धवचनस्य vidagdhavacanasya
विदग्धवचनयोः vidagdhavacanayoḥ
विदग्धवचनानाम् vidagdhavacanānām
Locative विदग्धवचने vidagdhavacane
विदग्धवचनयोः vidagdhavacanayoḥ
विदग्धवचनेषु vidagdhavacaneṣu