| Singular | Dual | Plural |
Nominativo |
विदग्धवचनम्
vidagdhavacanam
|
विदग्धवचने
vidagdhavacane
|
विदग्धवचनानि
vidagdhavacanāni
|
Vocativo |
विदग्धवचन
vidagdhavacana
|
विदग्धवचने
vidagdhavacane
|
विदग्धवचनानि
vidagdhavacanāni
|
Acusativo |
विदग्धवचनम्
vidagdhavacanam
|
विदग्धवचने
vidagdhavacane
|
विदग्धवचनानि
vidagdhavacanāni
|
Instrumental |
विदग्धवचनेन
vidagdhavacanena
|
विदग्धवचनाभ्याम्
vidagdhavacanābhyām
|
विदग्धवचनैः
vidagdhavacanaiḥ
|
Dativo |
विदग्धवचनाय
vidagdhavacanāya
|
विदग्धवचनाभ्याम्
vidagdhavacanābhyām
|
विदग्धवचनेभ्यः
vidagdhavacanebhyaḥ
|
Ablativo |
विदग्धवचनात्
vidagdhavacanāt
|
विदग्धवचनाभ्याम्
vidagdhavacanābhyām
|
विदग्धवचनेभ्यः
vidagdhavacanebhyaḥ
|
Genitivo |
विदग्धवचनस्य
vidagdhavacanasya
|
विदग्धवचनयोः
vidagdhavacanayoḥ
|
विदग्धवचनानाम्
vidagdhavacanānām
|
Locativo |
विदग्धवचने
vidagdhavacane
|
विदग्धवचनयोः
vidagdhavacanayoḥ
|
विदग्धवचनेषु
vidagdhavacaneṣu
|