Herramientas de sánscrito

Declinación del sánscrito


Declinación de विदग्धवचन vidagdhavacana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विदग्धवचनम् vidagdhavacanam
विदग्धवचने vidagdhavacane
विदग्धवचनानि vidagdhavacanāni
Vocativo विदग्धवचन vidagdhavacana
विदग्धवचने vidagdhavacane
विदग्धवचनानि vidagdhavacanāni
Acusativo विदग्धवचनम् vidagdhavacanam
विदग्धवचने vidagdhavacane
विदग्धवचनानि vidagdhavacanāni
Instrumental विदग्धवचनेन vidagdhavacanena
विदग्धवचनाभ्याम् vidagdhavacanābhyām
विदग्धवचनैः vidagdhavacanaiḥ
Dativo विदग्धवचनाय vidagdhavacanāya
विदग्धवचनाभ्याम् vidagdhavacanābhyām
विदग्धवचनेभ्यः vidagdhavacanebhyaḥ
Ablativo विदग्धवचनात् vidagdhavacanāt
विदग्धवचनाभ्याम् vidagdhavacanābhyām
विदग्धवचनेभ्यः vidagdhavacanebhyaḥ
Genitivo विदग्धवचनस्य vidagdhavacanasya
विदग्धवचनयोः vidagdhavacanayoḥ
विदग्धवचनानाम् vidagdhavacanānām
Locativo विदग्धवचने vidagdhavacane
विदग्धवचनयोः vidagdhavacanayoḥ
विदग्धवचनेषु vidagdhavacaneṣu