Sanskrit tools

Sanskrit declension


Declension of विदाहवती vidāhavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विदाहवती vidāhavatī
विदाहवत्यौ vidāhavatyau
विदाहवत्यः vidāhavatyaḥ
Vocative विदाहवति vidāhavati
विदाहवत्यौ vidāhavatyau
विदाहवत्यः vidāhavatyaḥ
Accusative विदाहवतीम् vidāhavatīm
विदाहवत्यौ vidāhavatyau
विदाहवतीः vidāhavatīḥ
Instrumental विदाहवत्या vidāhavatyā
विदाहवतीभ्याम् vidāhavatībhyām
विदाहवतीभिः vidāhavatībhiḥ
Dative विदाहवत्यै vidāhavatyai
विदाहवतीभ्याम् vidāhavatībhyām
विदाहवतीभ्यः vidāhavatībhyaḥ
Ablative विदाहवत्याः vidāhavatyāḥ
विदाहवतीभ्याम् vidāhavatībhyām
विदाहवतीभ्यः vidāhavatībhyaḥ
Genitive विदाहवत्याः vidāhavatyāḥ
विदाहवत्योः vidāhavatyoḥ
विदाहवतीनाम् vidāhavatīnām
Locative विदाहवत्याम् vidāhavatyām
विदाहवत्योः vidāhavatyoḥ
विदाहवतीषु vidāhavatīṣu