| Singular | Dual | Plural |
Nominativo |
विदाहवती
vidāhavatī
|
विदाहवत्यौ
vidāhavatyau
|
विदाहवत्यः
vidāhavatyaḥ
|
Vocativo |
विदाहवति
vidāhavati
|
विदाहवत्यौ
vidāhavatyau
|
विदाहवत्यः
vidāhavatyaḥ
|
Acusativo |
विदाहवतीम्
vidāhavatīm
|
विदाहवत्यौ
vidāhavatyau
|
विदाहवतीः
vidāhavatīḥ
|
Instrumental |
विदाहवत्या
vidāhavatyā
|
विदाहवतीभ्याम्
vidāhavatībhyām
|
विदाहवतीभिः
vidāhavatībhiḥ
|
Dativo |
विदाहवत्यै
vidāhavatyai
|
विदाहवतीभ्याम्
vidāhavatībhyām
|
विदाहवतीभ्यः
vidāhavatībhyaḥ
|
Ablativo |
विदाहवत्याः
vidāhavatyāḥ
|
विदाहवतीभ्याम्
vidāhavatībhyām
|
विदाहवतीभ्यः
vidāhavatībhyaḥ
|
Genitivo |
विदाहवत्याः
vidāhavatyāḥ
|
विदाहवत्योः
vidāhavatyoḥ
|
विदाहवतीनाम्
vidāhavatīnām
|
Locativo |
विदाहवत्याम्
vidāhavatyām
|
विदाहवत्योः
vidāhavatyoḥ
|
विदाहवतीषु
vidāhavatīṣu
|