Sanskrit tools

Sanskrit declension


Declension of विधिघ्न vidhighna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिघ्नम् vidhighnam
विधिघ्ने vidhighne
विधिघ्नानि vidhighnāni
Vocative विधिघ्न vidhighna
विधिघ्ने vidhighne
विधिघ्नानि vidhighnāni
Accusative विधिघ्नम् vidhighnam
विधिघ्ने vidhighne
विधिघ्नानि vidhighnāni
Instrumental विधिघ्नेन vidhighnena
विधिघ्नाभ्याम् vidhighnābhyām
विधिघ्नैः vidhighnaiḥ
Dative विधिघ्नाय vidhighnāya
विधिघ्नाभ्याम् vidhighnābhyām
विधिघ्नेभ्यः vidhighnebhyaḥ
Ablative विधिघ्नात् vidhighnāt
विधिघ्नाभ्याम् vidhighnābhyām
विधिघ्नेभ्यः vidhighnebhyaḥ
Genitive विधिघ्नस्य vidhighnasya
विधिघ्नयोः vidhighnayoḥ
विधिघ्नानाम् vidhighnānām
Locative विधिघ्ने vidhighne
विधिघ्नयोः vidhighnayoḥ
विधिघ्नेषु vidhighneṣu