Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधिघ्न vidhighna, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधिघ्नम् vidhighnam
विधिघ्ने vidhighne
विधिघ्नानि vidhighnāni
Vocativo विधिघ्न vidhighna
विधिघ्ने vidhighne
विधिघ्नानि vidhighnāni
Acusativo विधिघ्नम् vidhighnam
विधिघ्ने vidhighne
विधिघ्नानि vidhighnāni
Instrumental विधिघ्नेन vidhighnena
विधिघ्नाभ्याम् vidhighnābhyām
विधिघ्नैः vidhighnaiḥ
Dativo विधिघ्नाय vidhighnāya
विधिघ्नाभ्याम् vidhighnābhyām
विधिघ्नेभ्यः vidhighnebhyaḥ
Ablativo विधिघ्नात् vidhighnāt
विधिघ्नाभ्याम् vidhighnābhyām
विधिघ्नेभ्यः vidhighnebhyaḥ
Genitivo विधिघ्नस्य vidhighnasya
विधिघ्नयोः vidhighnayoḥ
विधिघ्नानाम् vidhighnānām
Locativo विधिघ्ने vidhighne
विधिघ्नयोः vidhighnayoḥ
विधिघ्नेषु vidhighneṣu