| Singular | Dual | Plural |
| Nominativo |
विधिघ्नम्
vidhighnam
|
विधिघ्ने
vidhighne
|
विधिघ्नानि
vidhighnāni
|
| Vocativo |
विधिघ्न
vidhighna
|
विधिघ्ने
vidhighne
|
विधिघ्नानि
vidhighnāni
|
| Acusativo |
विधिघ्नम्
vidhighnam
|
विधिघ्ने
vidhighne
|
विधिघ्नानि
vidhighnāni
|
| Instrumental |
विधिघ्नेन
vidhighnena
|
विधिघ्नाभ्याम्
vidhighnābhyām
|
विधिघ्नैः
vidhighnaiḥ
|
| Dativo |
विधिघ्नाय
vidhighnāya
|
विधिघ्नाभ्याम्
vidhighnābhyām
|
विधिघ्नेभ्यः
vidhighnebhyaḥ
|
| Ablativo |
विधिघ्नात्
vidhighnāt
|
विधिघ्नाभ्याम्
vidhighnābhyām
|
विधिघ्नेभ्यः
vidhighnebhyaḥ
|
| Genitivo |
विधिघ्नस्य
vidhighnasya
|
विधिघ्नयोः
vidhighnayoḥ
|
विधिघ्नानाम्
vidhighnānām
|
| Locativo |
विधिघ्ने
vidhighne
|
विधिघ्नयोः
vidhighnayoḥ
|
विधिघ्नेषु
vidhighneṣu
|