Sanskrit tools

Sanskrit declension


Declension of विधिदेशक vidhideśaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिदेशकः vidhideśakaḥ
विधिदेशकौ vidhideśakau
विधिदेशकाः vidhideśakāḥ
Vocative विधिदेशक vidhideśaka
विधिदेशकौ vidhideśakau
विधिदेशकाः vidhideśakāḥ
Accusative विधिदेशकम् vidhideśakam
विधिदेशकौ vidhideśakau
विधिदेशकान् vidhideśakān
Instrumental विधिदेशकेन vidhideśakena
विधिदेशकाभ्याम् vidhideśakābhyām
विधिदेशकैः vidhideśakaiḥ
Dative विधिदेशकाय vidhideśakāya
विधिदेशकाभ्याम् vidhideśakābhyām
विधिदेशकेभ्यः vidhideśakebhyaḥ
Ablative विधिदेशकात् vidhideśakāt
विधिदेशकाभ्याम् vidhideśakābhyām
विधिदेशकेभ्यः vidhideśakebhyaḥ
Genitive विधिदेशकस्य vidhideśakasya
विधिदेशकयोः vidhideśakayoḥ
विधिदेशकानाम् vidhideśakānām
Locative विधिदेशके vidhideśake
विधिदेशकयोः vidhideśakayoḥ
विधिदेशकेषु vidhideśakeṣu