| Singular | Dual | Plural |
Nominativo |
विधिदेशकः
vidhideśakaḥ
|
विधिदेशकौ
vidhideśakau
|
विधिदेशकाः
vidhideśakāḥ
|
Vocativo |
विधिदेशक
vidhideśaka
|
विधिदेशकौ
vidhideśakau
|
विधिदेशकाः
vidhideśakāḥ
|
Acusativo |
विधिदेशकम्
vidhideśakam
|
विधिदेशकौ
vidhideśakau
|
विधिदेशकान्
vidhideśakān
|
Instrumental |
विधिदेशकेन
vidhideśakena
|
विधिदेशकाभ्याम्
vidhideśakābhyām
|
विधिदेशकैः
vidhideśakaiḥ
|
Dativo |
विधिदेशकाय
vidhideśakāya
|
विधिदेशकाभ्याम्
vidhideśakābhyām
|
विधिदेशकेभ्यः
vidhideśakebhyaḥ
|
Ablativo |
विधिदेशकात्
vidhideśakāt
|
विधिदेशकाभ्याम्
vidhideśakābhyām
|
विधिदेशकेभ्यः
vidhideśakebhyaḥ
|
Genitivo |
विधिदेशकस्य
vidhideśakasya
|
विधिदेशकयोः
vidhideśakayoḥ
|
विधिदेशकानाम्
vidhideśakānām
|
Locativo |
विधिदेशके
vidhideśake
|
विधिदेशकयोः
vidhideśakayoḥ
|
विधिदेशकेषु
vidhideśakeṣu
|