Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधिदेशक vidhideśaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधिदेशकः vidhideśakaḥ
विधिदेशकौ vidhideśakau
विधिदेशकाः vidhideśakāḥ
Vocativo विधिदेशक vidhideśaka
विधिदेशकौ vidhideśakau
विधिदेशकाः vidhideśakāḥ
Acusativo विधिदेशकम् vidhideśakam
विधिदेशकौ vidhideśakau
विधिदेशकान् vidhideśakān
Instrumental विधिदेशकेन vidhideśakena
विधिदेशकाभ्याम् vidhideśakābhyām
विधिदेशकैः vidhideśakaiḥ
Dativo विधिदेशकाय vidhideśakāya
विधिदेशकाभ्याम् vidhideśakābhyām
विधिदेशकेभ्यः vidhideśakebhyaḥ
Ablativo विधिदेशकात् vidhideśakāt
विधिदेशकाभ्याम् vidhideśakābhyām
विधिदेशकेभ्यः vidhideśakebhyaḥ
Genitivo विधिदेशकस्य vidhideśakasya
विधिदेशकयोः vidhideśakayoḥ
विधिदेशकानाम् vidhideśakānām
Locativo विधिदेशके vidhideśake
विधिदेशकयोः vidhideśakayoḥ
विधिदेशकेषु vidhideśakeṣu