| Singular | Dual | Plural |
Nominative |
विधिभूषणम्
vidhibhūṣaṇam
|
विधिभूषणे
vidhibhūṣaṇe
|
विधिभूषणानि
vidhibhūṣaṇāni
|
Vocative |
विधिभूषण
vidhibhūṣaṇa
|
विधिभूषणे
vidhibhūṣaṇe
|
विधिभूषणानि
vidhibhūṣaṇāni
|
Accusative |
विधिभूषणम्
vidhibhūṣaṇam
|
विधिभूषणे
vidhibhūṣaṇe
|
विधिभूषणानि
vidhibhūṣaṇāni
|
Instrumental |
विधिभूषणेन
vidhibhūṣaṇena
|
विधिभूषणाभ्याम्
vidhibhūṣaṇābhyām
|
विधिभूषणैः
vidhibhūṣaṇaiḥ
|
Dative |
विधिभूषणाय
vidhibhūṣaṇāya
|
विधिभूषणाभ्याम्
vidhibhūṣaṇābhyām
|
विधिभूषणेभ्यः
vidhibhūṣaṇebhyaḥ
|
Ablative |
विधिभूषणात्
vidhibhūṣaṇāt
|
विधिभूषणाभ्याम्
vidhibhūṣaṇābhyām
|
विधिभूषणेभ्यः
vidhibhūṣaṇebhyaḥ
|
Genitive |
विधिभूषणस्य
vidhibhūṣaṇasya
|
विधिभूषणयोः
vidhibhūṣaṇayoḥ
|
विधिभूषणानाम्
vidhibhūṣaṇānām
|
Locative |
विधिभूषणे
vidhibhūṣaṇe
|
विधिभूषणयोः
vidhibhūṣaṇayoḥ
|
विधिभूषणेषु
vidhibhūṣaṇeṣu
|