Sanskrit tools

Sanskrit declension


Declension of विधिभूषण vidhibhūṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिभूषणम् vidhibhūṣaṇam
विधिभूषणे vidhibhūṣaṇe
विधिभूषणानि vidhibhūṣaṇāni
Vocative विधिभूषण vidhibhūṣaṇa
विधिभूषणे vidhibhūṣaṇe
विधिभूषणानि vidhibhūṣaṇāni
Accusative विधिभूषणम् vidhibhūṣaṇam
विधिभूषणे vidhibhūṣaṇe
विधिभूषणानि vidhibhūṣaṇāni
Instrumental विधिभूषणेन vidhibhūṣaṇena
विधिभूषणाभ्याम् vidhibhūṣaṇābhyām
विधिभूषणैः vidhibhūṣaṇaiḥ
Dative विधिभूषणाय vidhibhūṣaṇāya
विधिभूषणाभ्याम् vidhibhūṣaṇābhyām
विधिभूषणेभ्यः vidhibhūṣaṇebhyaḥ
Ablative विधिभूषणात् vidhibhūṣaṇāt
विधिभूषणाभ्याम् vidhibhūṣaṇābhyām
विधिभूषणेभ्यः vidhibhūṣaṇebhyaḥ
Genitive विधिभूषणस्य vidhibhūṣaṇasya
विधिभूषणयोः vidhibhūṣaṇayoḥ
विधिभूषणानाम् vidhibhūṣaṇānām
Locative विधिभूषणे vidhibhūṣaṇe
विधिभूषणयोः vidhibhūṣaṇayoḥ
विधिभूषणेषु vidhibhūṣaṇeṣu