| Singular | Dual | Plural |
Nominativo |
विधिभूषणम्
vidhibhūṣaṇam
|
विधिभूषणे
vidhibhūṣaṇe
|
विधिभूषणानि
vidhibhūṣaṇāni
|
Vocativo |
विधिभूषण
vidhibhūṣaṇa
|
विधिभूषणे
vidhibhūṣaṇe
|
विधिभूषणानि
vidhibhūṣaṇāni
|
Acusativo |
विधिभूषणम्
vidhibhūṣaṇam
|
विधिभूषणे
vidhibhūṣaṇe
|
विधिभूषणानि
vidhibhūṣaṇāni
|
Instrumental |
विधिभूषणेन
vidhibhūṣaṇena
|
विधिभूषणाभ्याम्
vidhibhūṣaṇābhyām
|
विधिभूषणैः
vidhibhūṣaṇaiḥ
|
Dativo |
विधिभूषणाय
vidhibhūṣaṇāya
|
विधिभूषणाभ्याम्
vidhibhūṣaṇābhyām
|
विधिभूषणेभ्यः
vidhibhūṣaṇebhyaḥ
|
Ablativo |
विधिभूषणात्
vidhibhūṣaṇāt
|
विधिभूषणाभ्याम्
vidhibhūṣaṇābhyām
|
विधिभूषणेभ्यः
vidhibhūṣaṇebhyaḥ
|
Genitivo |
विधिभूषणस्य
vidhibhūṣaṇasya
|
विधिभूषणयोः
vidhibhūṣaṇayoḥ
|
विधिभूषणानाम्
vidhibhūṣaṇānām
|
Locativo |
विधिभूषणे
vidhibhūṣaṇe
|
विधिभूषणयोः
vidhibhūṣaṇayoḥ
|
विधिभूषणेषु
vidhibhūṣaṇeṣu
|