Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधिभूषण vidhibhūṣaṇa, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधिभूषणम् vidhibhūṣaṇam
विधिभूषणे vidhibhūṣaṇe
विधिभूषणानि vidhibhūṣaṇāni
Vocativo विधिभूषण vidhibhūṣaṇa
विधिभूषणे vidhibhūṣaṇe
विधिभूषणानि vidhibhūṣaṇāni
Acusativo विधिभूषणम् vidhibhūṣaṇam
विधिभूषणे vidhibhūṣaṇe
विधिभूषणानि vidhibhūṣaṇāni
Instrumental विधिभूषणेन vidhibhūṣaṇena
विधिभूषणाभ्याम् vidhibhūṣaṇābhyām
विधिभूषणैः vidhibhūṣaṇaiḥ
Dativo विधिभूषणाय vidhibhūṣaṇāya
विधिभूषणाभ्याम् vidhibhūṣaṇābhyām
विधिभूषणेभ्यः vidhibhūṣaṇebhyaḥ
Ablativo विधिभूषणात् vidhibhūṣaṇāt
विधिभूषणाभ्याम् vidhibhūṣaṇābhyām
विधिभूषणेभ्यः vidhibhūṣaṇebhyaḥ
Genitivo विधिभूषणस्य vidhibhūṣaṇasya
विधिभूषणयोः vidhibhūṣaṇayoḥ
विधिभूषणानाम् vidhibhūṣaṇānām
Locativo विधिभूषणे vidhibhūṣaṇe
विधिभूषणयोः vidhibhūṣaṇayoḥ
विधिभूषणेषु vidhibhūṣaṇeṣu