Sanskrit tools

Sanskrit declension


Declension of विधियोग vidhiyoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधियोगः vidhiyogaḥ
विधियोगौ vidhiyogau
विधियोगाः vidhiyogāḥ
Vocative विधियोग vidhiyoga
विधियोगौ vidhiyogau
विधियोगाः vidhiyogāḥ
Accusative विधियोगम् vidhiyogam
विधियोगौ vidhiyogau
विधियोगान् vidhiyogān
Instrumental विधियोगेन vidhiyogena
विधियोगाभ्याम् vidhiyogābhyām
विधियोगैः vidhiyogaiḥ
Dative विधियोगाय vidhiyogāya
विधियोगाभ्याम् vidhiyogābhyām
विधियोगेभ्यः vidhiyogebhyaḥ
Ablative विधियोगात् vidhiyogāt
विधियोगाभ्याम् vidhiyogābhyām
विधियोगेभ्यः vidhiyogebhyaḥ
Genitive विधियोगस्य vidhiyogasya
विधियोगयोः vidhiyogayoḥ
विधियोगानाम् vidhiyogānām
Locative विधियोगे vidhiyoge
विधियोगयोः vidhiyogayoḥ
विधियोगेषु vidhiyogeṣu