| Singular | Dual | Plural |
Nominative |
विधियोगः
vidhiyogaḥ
|
विधियोगौ
vidhiyogau
|
विधियोगाः
vidhiyogāḥ
|
Vocative |
विधियोग
vidhiyoga
|
विधियोगौ
vidhiyogau
|
विधियोगाः
vidhiyogāḥ
|
Accusative |
विधियोगम्
vidhiyogam
|
विधियोगौ
vidhiyogau
|
विधियोगान्
vidhiyogān
|
Instrumental |
विधियोगेन
vidhiyogena
|
विधियोगाभ्याम्
vidhiyogābhyām
|
विधियोगैः
vidhiyogaiḥ
|
Dative |
विधियोगाय
vidhiyogāya
|
विधियोगाभ्याम्
vidhiyogābhyām
|
विधियोगेभ्यः
vidhiyogebhyaḥ
|
Ablative |
विधियोगात्
vidhiyogāt
|
विधियोगाभ्याम्
vidhiyogābhyām
|
विधियोगेभ्यः
vidhiyogebhyaḥ
|
Genitive |
विधियोगस्य
vidhiyogasya
|
विधियोगयोः
vidhiyogayoḥ
|
विधियोगानाम्
vidhiyogānām
|
Locative |
विधियोगे
vidhiyoge
|
विधियोगयोः
vidhiyogayoḥ
|
विधियोगेषु
vidhiyogeṣu
|