Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधियोग vidhiyoga, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधियोगः vidhiyogaḥ
विधियोगौ vidhiyogau
विधियोगाः vidhiyogāḥ
Vocativo विधियोग vidhiyoga
विधियोगौ vidhiyogau
विधियोगाः vidhiyogāḥ
Acusativo विधियोगम् vidhiyogam
विधियोगौ vidhiyogau
विधियोगान् vidhiyogān
Instrumental विधियोगेन vidhiyogena
विधियोगाभ्याम् vidhiyogābhyām
विधियोगैः vidhiyogaiḥ
Dativo विधियोगाय vidhiyogāya
विधियोगाभ्याम् vidhiyogābhyām
विधियोगेभ्यः vidhiyogebhyaḥ
Ablativo विधियोगात् vidhiyogāt
विधियोगाभ्याम् vidhiyogābhyām
विधियोगेभ्यः vidhiyogebhyaḥ
Genitivo विधियोगस्य vidhiyogasya
विधियोगयोः vidhiyogayoḥ
विधियोगानाम् vidhiyogānām
Locativo विधियोगे vidhiyoge
विधियोगयोः vidhiyogayoḥ
विधियोगेषु vidhiyogeṣu