| Singular | Dual | Plural |
Nominativo |
विधियोगः
vidhiyogaḥ
|
विधियोगौ
vidhiyogau
|
विधियोगाः
vidhiyogāḥ
|
Vocativo |
विधियोग
vidhiyoga
|
विधियोगौ
vidhiyogau
|
विधियोगाः
vidhiyogāḥ
|
Acusativo |
विधियोगम्
vidhiyogam
|
विधियोगौ
vidhiyogau
|
विधियोगान्
vidhiyogān
|
Instrumental |
विधियोगेन
vidhiyogena
|
विधियोगाभ्याम्
vidhiyogābhyām
|
विधियोगैः
vidhiyogaiḥ
|
Dativo |
विधियोगाय
vidhiyogāya
|
विधियोगाभ्याम्
vidhiyogābhyām
|
विधियोगेभ्यः
vidhiyogebhyaḥ
|
Ablativo |
विधियोगात्
vidhiyogāt
|
विधियोगाभ्याम्
vidhiyogābhyām
|
विधियोगेभ्यः
vidhiyogebhyaḥ
|
Genitivo |
विधियोगस्य
vidhiyogasya
|
विधियोगयोः
vidhiyogayoḥ
|
विधियोगानाम्
vidhiyogānām
|
Locativo |
विधियोगे
vidhiyoge
|
विधियोगयोः
vidhiyogayoḥ
|
विधियोगेषु
vidhiyogeṣu
|