Sanskrit tools

Sanskrit declension


Declension of विधिरत्नकृत् vidhiratnakṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative विधिरत्नकृत् vidhiratnakṛt
विधिरत्नकृतौ vidhiratnakṛtau
विधिरत्नकृतः vidhiratnakṛtaḥ
Vocative विधिरत्नकृत् vidhiratnakṛt
विधिरत्नकृतौ vidhiratnakṛtau
विधिरत्नकृतः vidhiratnakṛtaḥ
Accusative विधिरत्नकृतम् vidhiratnakṛtam
विधिरत्नकृतौ vidhiratnakṛtau
विधिरत्नकृतः vidhiratnakṛtaḥ
Instrumental विधिरत्नकृता vidhiratnakṛtā
विधिरत्नकृद्भ्याम् vidhiratnakṛdbhyām
विधिरत्नकृद्भिः vidhiratnakṛdbhiḥ
Dative विधिरत्नकृते vidhiratnakṛte
विधिरत्नकृद्भ्याम् vidhiratnakṛdbhyām
विधिरत्नकृद्भ्यः vidhiratnakṛdbhyaḥ
Ablative विधिरत्नकृतः vidhiratnakṛtaḥ
विधिरत्नकृद्भ्याम् vidhiratnakṛdbhyām
विधिरत्नकृद्भ्यः vidhiratnakṛdbhyaḥ
Genitive विधिरत्नकृतः vidhiratnakṛtaḥ
विधिरत्नकृतोः vidhiratnakṛtoḥ
विधिरत्नकृताम् vidhiratnakṛtām
Locative विधिरत्नकृति vidhiratnakṛti
विधिरत्नकृतोः vidhiratnakṛtoḥ
विधिरत्नकृत्सु vidhiratnakṛtsu