| Singular | Dual | Plural |
Nominative |
विधिरत्नकृत्
vidhiratnakṛt
|
विधिरत्नकृतौ
vidhiratnakṛtau
|
विधिरत्नकृतः
vidhiratnakṛtaḥ
|
Vocative |
विधिरत्नकृत्
vidhiratnakṛt
|
विधिरत्नकृतौ
vidhiratnakṛtau
|
विधिरत्नकृतः
vidhiratnakṛtaḥ
|
Accusative |
विधिरत्नकृतम्
vidhiratnakṛtam
|
विधिरत्नकृतौ
vidhiratnakṛtau
|
विधिरत्नकृतः
vidhiratnakṛtaḥ
|
Instrumental |
विधिरत्नकृता
vidhiratnakṛtā
|
विधिरत्नकृद्भ्याम्
vidhiratnakṛdbhyām
|
विधिरत्नकृद्भिः
vidhiratnakṛdbhiḥ
|
Dative |
विधिरत्नकृते
vidhiratnakṛte
|
विधिरत्नकृद्भ्याम्
vidhiratnakṛdbhyām
|
विधिरत्नकृद्भ्यः
vidhiratnakṛdbhyaḥ
|
Ablative |
विधिरत्नकृतः
vidhiratnakṛtaḥ
|
विधिरत्नकृद्भ्याम्
vidhiratnakṛdbhyām
|
विधिरत्नकृद्भ्यः
vidhiratnakṛdbhyaḥ
|
Genitive |
विधिरत्नकृतः
vidhiratnakṛtaḥ
|
विधिरत्नकृतोः
vidhiratnakṛtoḥ
|
विधिरत्नकृताम्
vidhiratnakṛtām
|
Locative |
विधिरत्नकृति
vidhiratnakṛti
|
विधिरत्नकृतोः
vidhiratnakṛtoḥ
|
विधिरत्नकृत्सु
vidhiratnakṛtsu
|