| Singular | Dual | Plural |
Nominativo |
विधिरत्नकृत्
vidhiratnakṛt
|
विधिरत्नकृतौ
vidhiratnakṛtau
|
विधिरत्नकृतः
vidhiratnakṛtaḥ
|
Vocativo |
विधिरत्नकृत्
vidhiratnakṛt
|
विधिरत्नकृतौ
vidhiratnakṛtau
|
विधिरत्नकृतः
vidhiratnakṛtaḥ
|
Acusativo |
विधिरत्नकृतम्
vidhiratnakṛtam
|
विधिरत्नकृतौ
vidhiratnakṛtau
|
विधिरत्नकृतः
vidhiratnakṛtaḥ
|
Instrumental |
विधिरत्नकृता
vidhiratnakṛtā
|
विधिरत्नकृद्भ्याम्
vidhiratnakṛdbhyām
|
विधिरत्नकृद्भिः
vidhiratnakṛdbhiḥ
|
Dativo |
विधिरत्नकृते
vidhiratnakṛte
|
विधिरत्नकृद्भ्याम्
vidhiratnakṛdbhyām
|
विधिरत्नकृद्भ्यः
vidhiratnakṛdbhyaḥ
|
Ablativo |
विधिरत्नकृतः
vidhiratnakṛtaḥ
|
विधिरत्नकृद्भ्याम्
vidhiratnakṛdbhyām
|
विधिरत्नकृद्भ्यः
vidhiratnakṛdbhyaḥ
|
Genitivo |
विधिरत्नकृतः
vidhiratnakṛtaḥ
|
विधिरत्नकृतोः
vidhiratnakṛtoḥ
|
विधिरत्नकृताम्
vidhiratnakṛtām
|
Locativo |
विधिरत्नकृति
vidhiratnakṛti
|
विधिरत्नकृतोः
vidhiratnakṛtoḥ
|
विधिरत्नकृत्सु
vidhiratnakṛtsu
|