Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधिरत्नकृत् vidhiratnakṛt, m.

Referência(s) (em inglês): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominativo विधिरत्नकृत् vidhiratnakṛt
विधिरत्नकृतौ vidhiratnakṛtau
विधिरत्नकृतः vidhiratnakṛtaḥ
Vocativo विधिरत्नकृत् vidhiratnakṛt
विधिरत्नकृतौ vidhiratnakṛtau
विधिरत्नकृतः vidhiratnakṛtaḥ
Acusativo विधिरत्नकृतम् vidhiratnakṛtam
विधिरत्नकृतौ vidhiratnakṛtau
विधिरत्नकृतः vidhiratnakṛtaḥ
Instrumental विधिरत्नकृता vidhiratnakṛtā
विधिरत्नकृद्भ्याम् vidhiratnakṛdbhyām
विधिरत्नकृद्भिः vidhiratnakṛdbhiḥ
Dativo विधिरत्नकृते vidhiratnakṛte
विधिरत्नकृद्भ्याम् vidhiratnakṛdbhyām
विधिरत्नकृद्भ्यः vidhiratnakṛdbhyaḥ
Ablativo विधिरत्नकृतः vidhiratnakṛtaḥ
विधिरत्नकृद्भ्याम् vidhiratnakṛdbhyām
विधिरत्नकृद्भ्यः vidhiratnakṛdbhyaḥ
Genitivo विधिरत्नकृतः vidhiratnakṛtaḥ
विधिरत्नकृतोः vidhiratnakṛtoḥ
विधिरत्नकृताम् vidhiratnakṛtām
Locativo विधिरत्नकृति vidhiratnakṛti
विधिरत्नकृतोः vidhiratnakṛtoḥ
विधिरत्नकृत्सु vidhiratnakṛtsu