| Singular | Dual | Plural |
Nominative |
विधिरसायनसुखोपजीविनी
vidhirasāyanasukhopajīvinī
|
विधिरसायनसुखोपजीविन्यौ
vidhirasāyanasukhopajīvinyau
|
विधिरसायनसुखोपजीविन्यः
vidhirasāyanasukhopajīvinyaḥ
|
Vocative |
विधिरसायनसुखोपजीविनि
vidhirasāyanasukhopajīvini
|
विधिरसायनसुखोपजीविन्यौ
vidhirasāyanasukhopajīvinyau
|
विधिरसायनसुखोपजीविन्यः
vidhirasāyanasukhopajīvinyaḥ
|
Accusative |
विधिरसायनसुखोपजीविनीम्
vidhirasāyanasukhopajīvinīm
|
विधिरसायनसुखोपजीविन्यौ
vidhirasāyanasukhopajīvinyau
|
विधिरसायनसुखोपजीविनीः
vidhirasāyanasukhopajīvinīḥ
|
Instrumental |
विधिरसायनसुखोपजीविन्या
vidhirasāyanasukhopajīvinyā
|
विधिरसायनसुखोपजीविनीभ्याम्
vidhirasāyanasukhopajīvinībhyām
|
विधिरसायनसुखोपजीविनीभिः
vidhirasāyanasukhopajīvinībhiḥ
|
Dative |
विधिरसायनसुखोपजीविन्यै
vidhirasāyanasukhopajīvinyai
|
विधिरसायनसुखोपजीविनीभ्याम्
vidhirasāyanasukhopajīvinībhyām
|
विधिरसायनसुखोपजीविनीभ्यः
vidhirasāyanasukhopajīvinībhyaḥ
|
Ablative |
विधिरसायनसुखोपजीविन्याः
vidhirasāyanasukhopajīvinyāḥ
|
विधिरसायनसुखोपजीविनीभ्याम्
vidhirasāyanasukhopajīvinībhyām
|
विधिरसायनसुखोपजीविनीभ्यः
vidhirasāyanasukhopajīvinībhyaḥ
|
Genitive |
विधिरसायनसुखोपजीविन्याः
vidhirasāyanasukhopajīvinyāḥ
|
विधिरसायनसुखोपजीविन्योः
vidhirasāyanasukhopajīvinyoḥ
|
विधिरसायनसुखोपजीविनीनाम्
vidhirasāyanasukhopajīvinīnām
|
Locative |
विधिरसायनसुखोपजीविन्याम्
vidhirasāyanasukhopajīvinyām
|
विधिरसायनसुखोपजीविन्योः
vidhirasāyanasukhopajīvinyoḥ
|
विधिरसायनसुखोपजीविनीषु
vidhirasāyanasukhopajīvinīṣu
|