Sanskrit tools

Sanskrit declension


Declension of विधिरसायनसुखोपजीविनी vidhirasāyanasukhopajīvinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विधिरसायनसुखोपजीविनी vidhirasāyanasukhopajīvinī
विधिरसायनसुखोपजीविन्यौ vidhirasāyanasukhopajīvinyau
विधिरसायनसुखोपजीविन्यः vidhirasāyanasukhopajīvinyaḥ
Vocative विधिरसायनसुखोपजीविनि vidhirasāyanasukhopajīvini
विधिरसायनसुखोपजीविन्यौ vidhirasāyanasukhopajīvinyau
विधिरसायनसुखोपजीविन्यः vidhirasāyanasukhopajīvinyaḥ
Accusative विधिरसायनसुखोपजीविनीम् vidhirasāyanasukhopajīvinīm
विधिरसायनसुखोपजीविन्यौ vidhirasāyanasukhopajīvinyau
विधिरसायनसुखोपजीविनीः vidhirasāyanasukhopajīvinīḥ
Instrumental विधिरसायनसुखोपजीविन्या vidhirasāyanasukhopajīvinyā
विधिरसायनसुखोपजीविनीभ्याम् vidhirasāyanasukhopajīvinībhyām
विधिरसायनसुखोपजीविनीभिः vidhirasāyanasukhopajīvinībhiḥ
Dative विधिरसायनसुखोपजीविन्यै vidhirasāyanasukhopajīvinyai
विधिरसायनसुखोपजीविनीभ्याम् vidhirasāyanasukhopajīvinībhyām
विधिरसायनसुखोपजीविनीभ्यः vidhirasāyanasukhopajīvinībhyaḥ
Ablative विधिरसायनसुखोपजीविन्याः vidhirasāyanasukhopajīvinyāḥ
विधिरसायनसुखोपजीविनीभ्याम् vidhirasāyanasukhopajīvinībhyām
विधिरसायनसुखोपजीविनीभ्यः vidhirasāyanasukhopajīvinībhyaḥ
Genitive विधिरसायनसुखोपजीविन्याः vidhirasāyanasukhopajīvinyāḥ
विधिरसायनसुखोपजीविन्योः vidhirasāyanasukhopajīvinyoḥ
विधिरसायनसुखोपजीविनीनाम् vidhirasāyanasukhopajīvinīnām
Locative विधिरसायनसुखोपजीविन्याम् vidhirasāyanasukhopajīvinyām
विधिरसायनसुखोपजीविन्योः vidhirasāyanasukhopajīvinyoḥ
विधिरसायनसुखोपजीविनीषु vidhirasāyanasukhopajīvinīṣu