Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधिरसायनसुखोपजीविनी vidhirasāyanasukhopajīvinī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo विधिरसायनसुखोपजीविनी vidhirasāyanasukhopajīvinī
विधिरसायनसुखोपजीविन्यौ vidhirasāyanasukhopajīvinyau
विधिरसायनसुखोपजीविन्यः vidhirasāyanasukhopajīvinyaḥ
Vocativo विधिरसायनसुखोपजीविनि vidhirasāyanasukhopajīvini
विधिरसायनसुखोपजीविन्यौ vidhirasāyanasukhopajīvinyau
विधिरसायनसुखोपजीविन्यः vidhirasāyanasukhopajīvinyaḥ
Acusativo विधिरसायनसुखोपजीविनीम् vidhirasāyanasukhopajīvinīm
विधिरसायनसुखोपजीविन्यौ vidhirasāyanasukhopajīvinyau
विधिरसायनसुखोपजीविनीः vidhirasāyanasukhopajīvinīḥ
Instrumental विधिरसायनसुखोपजीविन्या vidhirasāyanasukhopajīvinyā
विधिरसायनसुखोपजीविनीभ्याम् vidhirasāyanasukhopajīvinībhyām
विधिरसायनसुखोपजीविनीभिः vidhirasāyanasukhopajīvinībhiḥ
Dativo विधिरसायनसुखोपजीविन्यै vidhirasāyanasukhopajīvinyai
विधिरसायनसुखोपजीविनीभ्याम् vidhirasāyanasukhopajīvinībhyām
विधिरसायनसुखोपजीविनीभ्यः vidhirasāyanasukhopajīvinībhyaḥ
Ablativo विधिरसायनसुखोपजीविन्याः vidhirasāyanasukhopajīvinyāḥ
विधिरसायनसुखोपजीविनीभ्याम् vidhirasāyanasukhopajīvinībhyām
विधिरसायनसुखोपजीविनीभ्यः vidhirasāyanasukhopajīvinībhyaḥ
Genitivo विधिरसायनसुखोपजीविन्याः vidhirasāyanasukhopajīvinyāḥ
विधिरसायनसुखोपजीविन्योः vidhirasāyanasukhopajīvinyoḥ
विधिरसायनसुखोपजीविनीनाम् vidhirasāyanasukhopajīvinīnām
Locativo विधिरसायनसुखोपजीविन्याम् vidhirasāyanasukhopajīvinyām
विधिरसायनसुखोपजीविन्योः vidhirasāyanasukhopajīvinyoḥ
विधिरसायनसुखोपजीविनीषु vidhirasāyanasukhopajīvinīṣu