Sanskrit tools

Sanskrit declension


Declension of विधिरसायनसुखोपयोगिनी vidhirasāyanasukhopayoginī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विधिरसायनसुखोपयोगिनी vidhirasāyanasukhopayoginī
विधिरसायनसुखोपयोगिन्यौ vidhirasāyanasukhopayoginyau
विधिरसायनसुखोपयोगिन्यः vidhirasāyanasukhopayoginyaḥ
Vocative विधिरसायनसुखोपयोगिनि vidhirasāyanasukhopayogini
विधिरसायनसुखोपयोगिन्यौ vidhirasāyanasukhopayoginyau
विधिरसायनसुखोपयोगिन्यः vidhirasāyanasukhopayoginyaḥ
Accusative विधिरसायनसुखोपयोगिनीम् vidhirasāyanasukhopayoginīm
विधिरसायनसुखोपयोगिन्यौ vidhirasāyanasukhopayoginyau
विधिरसायनसुखोपयोगिनीः vidhirasāyanasukhopayoginīḥ
Instrumental विधिरसायनसुखोपयोगिन्या vidhirasāyanasukhopayoginyā
विधिरसायनसुखोपयोगिनीभ्याम् vidhirasāyanasukhopayoginībhyām
विधिरसायनसुखोपयोगिनीभिः vidhirasāyanasukhopayoginībhiḥ
Dative विधिरसायनसुखोपयोगिन्यै vidhirasāyanasukhopayoginyai
विधिरसायनसुखोपयोगिनीभ्याम् vidhirasāyanasukhopayoginībhyām
विधिरसायनसुखोपयोगिनीभ्यः vidhirasāyanasukhopayoginībhyaḥ
Ablative विधिरसायनसुखोपयोगिन्याः vidhirasāyanasukhopayoginyāḥ
विधिरसायनसुखोपयोगिनीभ्याम् vidhirasāyanasukhopayoginībhyām
विधिरसायनसुखोपयोगिनीभ्यः vidhirasāyanasukhopayoginībhyaḥ
Genitive विधिरसायनसुखोपयोगिन्याः vidhirasāyanasukhopayoginyāḥ
विधिरसायनसुखोपयोगिन्योः vidhirasāyanasukhopayoginyoḥ
विधिरसायनसुखोपयोगिनीनाम् vidhirasāyanasukhopayoginīnām
Locative विधिरसायनसुखोपयोगिन्याम् vidhirasāyanasukhopayoginyām
विधिरसायनसुखोपयोगिन्योः vidhirasāyanasukhopayoginyoḥ
विधिरसायनसुखोपयोगिनीषु vidhirasāyanasukhopayoginīṣu