| Singular | Dual | Plural |
Nominativo |
विधिरसायनसुखोपयोगिनी
vidhirasāyanasukhopayoginī
|
विधिरसायनसुखोपयोगिन्यौ
vidhirasāyanasukhopayoginyau
|
विधिरसायनसुखोपयोगिन्यः
vidhirasāyanasukhopayoginyaḥ
|
Vocativo |
विधिरसायनसुखोपयोगिनि
vidhirasāyanasukhopayogini
|
विधिरसायनसुखोपयोगिन्यौ
vidhirasāyanasukhopayoginyau
|
विधिरसायनसुखोपयोगिन्यः
vidhirasāyanasukhopayoginyaḥ
|
Acusativo |
विधिरसायनसुखोपयोगिनीम्
vidhirasāyanasukhopayoginīm
|
विधिरसायनसुखोपयोगिन्यौ
vidhirasāyanasukhopayoginyau
|
विधिरसायनसुखोपयोगिनीः
vidhirasāyanasukhopayoginīḥ
|
Instrumental |
विधिरसायनसुखोपयोगिन्या
vidhirasāyanasukhopayoginyā
|
विधिरसायनसुखोपयोगिनीभ्याम्
vidhirasāyanasukhopayoginībhyām
|
विधिरसायनसुखोपयोगिनीभिः
vidhirasāyanasukhopayoginībhiḥ
|
Dativo |
विधिरसायनसुखोपयोगिन्यै
vidhirasāyanasukhopayoginyai
|
विधिरसायनसुखोपयोगिनीभ्याम्
vidhirasāyanasukhopayoginībhyām
|
विधिरसायनसुखोपयोगिनीभ्यः
vidhirasāyanasukhopayoginībhyaḥ
|
Ablativo |
विधिरसायनसुखोपयोगिन्याः
vidhirasāyanasukhopayoginyāḥ
|
विधिरसायनसुखोपयोगिनीभ्याम्
vidhirasāyanasukhopayoginībhyām
|
विधिरसायनसुखोपयोगिनीभ्यः
vidhirasāyanasukhopayoginībhyaḥ
|
Genitivo |
विधिरसायनसुखोपयोगिन्याः
vidhirasāyanasukhopayoginyāḥ
|
विधिरसायनसुखोपयोगिन्योः
vidhirasāyanasukhopayoginyoḥ
|
विधिरसायनसुखोपयोगिनीनाम्
vidhirasāyanasukhopayoginīnām
|
Locativo |
विधिरसायनसुखोपयोगिन्याम्
vidhirasāyanasukhopayoginyām
|
विधिरसायनसुखोपयोगिन्योः
vidhirasāyanasukhopayoginyoḥ
|
विधिरसायनसुखोपयोगिनीषु
vidhirasāyanasukhopayoginīṣu
|