Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधिरसायनसुखोपयोगिनी vidhirasāyanasukhopayoginī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo विधिरसायनसुखोपयोगिनी vidhirasāyanasukhopayoginī
विधिरसायनसुखोपयोगिन्यौ vidhirasāyanasukhopayoginyau
विधिरसायनसुखोपयोगिन्यः vidhirasāyanasukhopayoginyaḥ
Vocativo विधिरसायनसुखोपयोगिनि vidhirasāyanasukhopayogini
विधिरसायनसुखोपयोगिन्यौ vidhirasāyanasukhopayoginyau
विधिरसायनसुखोपयोगिन्यः vidhirasāyanasukhopayoginyaḥ
Acusativo विधिरसायनसुखोपयोगिनीम् vidhirasāyanasukhopayoginīm
विधिरसायनसुखोपयोगिन्यौ vidhirasāyanasukhopayoginyau
विधिरसायनसुखोपयोगिनीः vidhirasāyanasukhopayoginīḥ
Instrumental विधिरसायनसुखोपयोगिन्या vidhirasāyanasukhopayoginyā
विधिरसायनसुखोपयोगिनीभ्याम् vidhirasāyanasukhopayoginībhyām
विधिरसायनसुखोपयोगिनीभिः vidhirasāyanasukhopayoginībhiḥ
Dativo विधिरसायनसुखोपयोगिन्यै vidhirasāyanasukhopayoginyai
विधिरसायनसुखोपयोगिनीभ्याम् vidhirasāyanasukhopayoginībhyām
विधिरसायनसुखोपयोगिनीभ्यः vidhirasāyanasukhopayoginībhyaḥ
Ablativo विधिरसायनसुखोपयोगिन्याः vidhirasāyanasukhopayoginyāḥ
विधिरसायनसुखोपयोगिनीभ्याम् vidhirasāyanasukhopayoginībhyām
विधिरसायनसुखोपयोगिनीभ्यः vidhirasāyanasukhopayoginībhyaḥ
Genitivo विधिरसायनसुखोपयोगिन्याः vidhirasāyanasukhopayoginyāḥ
विधिरसायनसुखोपयोगिन्योः vidhirasāyanasukhopayoginyoḥ
विधिरसायनसुखोपयोगिनीनाम् vidhirasāyanasukhopayoginīnām
Locativo विधिरसायनसुखोपयोगिन्याम् vidhirasāyanasukhopayoginyām
विधिरसायनसुखोपयोगिन्योः vidhirasāyanasukhopayoginyoḥ
विधिरसायनसुखोपयोगिनीषु vidhirasāyanasukhopayoginīṣu