Sanskrit tools

Sanskrit declension


Declension of विधिसुधाकर vidhisudhākara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिसुधाकरः vidhisudhākaraḥ
विधिसुधाकरौ vidhisudhākarau
विधिसुधाकराः vidhisudhākarāḥ
Vocative विधिसुधाकर vidhisudhākara
विधिसुधाकरौ vidhisudhākarau
विधिसुधाकराः vidhisudhākarāḥ
Accusative विधिसुधाकरम् vidhisudhākaram
विधिसुधाकरौ vidhisudhākarau
विधिसुधाकरान् vidhisudhākarān
Instrumental विधिसुधाकरेण vidhisudhākareṇa
विधिसुधाकराभ्याम् vidhisudhākarābhyām
विधिसुधाकरैः vidhisudhākaraiḥ
Dative विधिसुधाकराय vidhisudhākarāya
विधिसुधाकराभ्याम् vidhisudhākarābhyām
विधिसुधाकरेभ्यः vidhisudhākarebhyaḥ
Ablative विधिसुधाकरात् vidhisudhākarāt
विधिसुधाकराभ्याम् vidhisudhākarābhyām
विधिसुधाकरेभ्यः vidhisudhākarebhyaḥ
Genitive विधिसुधाकरस्य vidhisudhākarasya
विधिसुधाकरयोः vidhisudhākarayoḥ
विधिसुधाकराणाम् vidhisudhākarāṇām
Locative विधिसुधाकरे vidhisudhākare
विधिसुधाकरयोः vidhisudhākarayoḥ
विधिसुधाकरेषु vidhisudhākareṣu