| Singular | Dual | Plural |
Nominativo |
विधिसुधाकरः
vidhisudhākaraḥ
|
विधिसुधाकरौ
vidhisudhākarau
|
विधिसुधाकराः
vidhisudhākarāḥ
|
Vocativo |
विधिसुधाकर
vidhisudhākara
|
विधिसुधाकरौ
vidhisudhākarau
|
विधिसुधाकराः
vidhisudhākarāḥ
|
Acusativo |
विधिसुधाकरम्
vidhisudhākaram
|
विधिसुधाकरौ
vidhisudhākarau
|
विधिसुधाकरान्
vidhisudhākarān
|
Instrumental |
विधिसुधाकरेण
vidhisudhākareṇa
|
विधिसुधाकराभ्याम्
vidhisudhākarābhyām
|
विधिसुधाकरैः
vidhisudhākaraiḥ
|
Dativo |
विधिसुधाकराय
vidhisudhākarāya
|
विधिसुधाकराभ्याम्
vidhisudhākarābhyām
|
विधिसुधाकरेभ्यः
vidhisudhākarebhyaḥ
|
Ablativo |
विधिसुधाकरात्
vidhisudhākarāt
|
विधिसुधाकराभ्याम्
vidhisudhākarābhyām
|
विधिसुधाकरेभ्यः
vidhisudhākarebhyaḥ
|
Genitivo |
विधिसुधाकरस्य
vidhisudhākarasya
|
विधिसुधाकरयोः
vidhisudhākarayoḥ
|
विधिसुधाकराणाम्
vidhisudhākarāṇām
|
Locativo |
विधिसुधाकरे
vidhisudhākare
|
विधिसुधाकरयोः
vidhisudhākarayoḥ
|
विधिसुधाकरेषु
vidhisudhākareṣu
|