Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधिसुधाकर vidhisudhākara, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधिसुधाकरः vidhisudhākaraḥ
विधिसुधाकरौ vidhisudhākarau
विधिसुधाकराः vidhisudhākarāḥ
Vocativo विधिसुधाकर vidhisudhākara
विधिसुधाकरौ vidhisudhākarau
विधिसुधाकराः vidhisudhākarāḥ
Acusativo विधिसुधाकरम् vidhisudhākaram
विधिसुधाकरौ vidhisudhākarau
विधिसुधाकरान् vidhisudhākarān
Instrumental विधिसुधाकरेण vidhisudhākareṇa
विधिसुधाकराभ्याम् vidhisudhākarābhyām
विधिसुधाकरैः vidhisudhākaraiḥ
Dativo विधिसुधाकराय vidhisudhākarāya
विधिसुधाकराभ्याम् vidhisudhākarābhyām
विधिसुधाकरेभ्यः vidhisudhākarebhyaḥ
Ablativo विधिसुधाकरात् vidhisudhākarāt
विधिसुधाकराभ्याम् vidhisudhākarābhyām
विधिसुधाकरेभ्यः vidhisudhākarebhyaḥ
Genitivo विधिसुधाकरस्य vidhisudhākarasya
विधिसुधाकरयोः vidhisudhākarayoḥ
विधिसुधाकराणाम् vidhisudhākarāṇām
Locativo विधिसुधाकरे vidhisudhākare
विधिसुधाकरयोः vidhisudhākarayoḥ
विधिसुधाकरेषु vidhisudhākareṣu