Sanskrit tools

Sanskrit declension


Declension of विधेयवर्तिनी vidheyavartinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विधेयवर्तिनी vidheyavartinī
विधेयवर्तिन्यौ vidheyavartinyau
विधेयवर्तिन्यः vidheyavartinyaḥ
Vocative विधेयवर्तिनि vidheyavartini
विधेयवर्तिन्यौ vidheyavartinyau
विधेयवर्तिन्यः vidheyavartinyaḥ
Accusative विधेयवर्तिनीम् vidheyavartinīm
विधेयवर्तिन्यौ vidheyavartinyau
विधेयवर्तिनीः vidheyavartinīḥ
Instrumental विधेयवर्तिन्या vidheyavartinyā
विधेयवर्तिनीभ्याम् vidheyavartinībhyām
विधेयवर्तिनीभिः vidheyavartinībhiḥ
Dative विधेयवर्तिन्यै vidheyavartinyai
विधेयवर्तिनीभ्याम् vidheyavartinībhyām
विधेयवर्तिनीभ्यः vidheyavartinībhyaḥ
Ablative विधेयवर्तिन्याः vidheyavartinyāḥ
विधेयवर्तिनीभ्याम् vidheyavartinībhyām
विधेयवर्तिनीभ्यः vidheyavartinībhyaḥ
Genitive विधेयवर्तिन्याः vidheyavartinyāḥ
विधेयवर्तिन्योः vidheyavartinyoḥ
विधेयवर्तिनीनाम् vidheyavartinīnām
Locative विधेयवर्तिन्याम् vidheyavartinyām
विधेयवर्तिन्योः vidheyavartinyoḥ
विधेयवर्तिनीषु vidheyavartinīṣu