| Singular | Dual | Plural |
Nominativo |
विधेयवर्तिनी
vidheyavartinī
|
विधेयवर्तिन्यौ
vidheyavartinyau
|
विधेयवर्तिन्यः
vidheyavartinyaḥ
|
Vocativo |
विधेयवर्तिनि
vidheyavartini
|
विधेयवर्तिन्यौ
vidheyavartinyau
|
विधेयवर्तिन्यः
vidheyavartinyaḥ
|
Acusativo |
विधेयवर्तिनीम्
vidheyavartinīm
|
विधेयवर्तिन्यौ
vidheyavartinyau
|
विधेयवर्तिनीः
vidheyavartinīḥ
|
Instrumental |
विधेयवर्तिन्या
vidheyavartinyā
|
विधेयवर्तिनीभ्याम्
vidheyavartinībhyām
|
विधेयवर्तिनीभिः
vidheyavartinībhiḥ
|
Dativo |
विधेयवर्तिन्यै
vidheyavartinyai
|
विधेयवर्तिनीभ्याम्
vidheyavartinībhyām
|
विधेयवर्तिनीभ्यः
vidheyavartinībhyaḥ
|
Ablativo |
विधेयवर्तिन्याः
vidheyavartinyāḥ
|
विधेयवर्तिनीभ्याम्
vidheyavartinībhyām
|
विधेयवर्तिनीभ्यः
vidheyavartinībhyaḥ
|
Genitivo |
विधेयवर्तिन्याः
vidheyavartinyāḥ
|
विधेयवर्तिन्योः
vidheyavartinyoḥ
|
विधेयवर्तिनीनाम्
vidheyavartinīnām
|
Locativo |
विधेयवर्तिन्याम्
vidheyavartinyām
|
विधेयवर्तिन्योः
vidheyavartinyoḥ
|
विधेयवर्तिनीषु
vidheyavartinīṣu
|