Sanskrit tools

Sanskrit declension


Declension of विधेयात्मा vidheyātmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधेयात्मा vidheyātmā
विधेयात्मे vidheyātme
विधेयात्माः vidheyātmāḥ
Vocative विधेयात्मे vidheyātme
विधेयात्मे vidheyātme
विधेयात्माः vidheyātmāḥ
Accusative विधेयात्माम् vidheyātmām
विधेयात्मे vidheyātme
विधेयात्माः vidheyātmāḥ
Instrumental विधेयात्मया vidheyātmayā
विधेयात्माभ्याम् vidheyātmābhyām
विधेयात्माभिः vidheyātmābhiḥ
Dative विधेयात्मायै vidheyātmāyai
विधेयात्माभ्याम् vidheyātmābhyām
विधेयात्माभ्यः vidheyātmābhyaḥ
Ablative विधेयात्मायाः vidheyātmāyāḥ
विधेयात्माभ्याम् vidheyātmābhyām
विधेयात्माभ्यः vidheyātmābhyaḥ
Genitive विधेयात्मायाः vidheyātmāyāḥ
विधेयात्मयोः vidheyātmayoḥ
विधेयात्मानाम् vidheyātmānām
Locative विधेयात्मायाम् vidheyātmāyām
विधेयात्मयोः vidheyātmayoḥ
विधेयात्मासु vidheyātmāsu