| Singular | Dual | Plural |
Nominativo |
विधेयात्मा
vidheyātmā
|
विधेयात्मे
vidheyātme
|
विधेयात्माः
vidheyātmāḥ
|
Vocativo |
विधेयात्मे
vidheyātme
|
विधेयात्मे
vidheyātme
|
विधेयात्माः
vidheyātmāḥ
|
Acusativo |
विधेयात्माम्
vidheyātmām
|
विधेयात्मे
vidheyātme
|
विधेयात्माः
vidheyātmāḥ
|
Instrumental |
विधेयात्मया
vidheyātmayā
|
विधेयात्माभ्याम्
vidheyātmābhyām
|
विधेयात्माभिः
vidheyātmābhiḥ
|
Dativo |
विधेयात्मायै
vidheyātmāyai
|
विधेयात्माभ्याम्
vidheyātmābhyām
|
विधेयात्माभ्यः
vidheyātmābhyaḥ
|
Ablativo |
विधेयात्मायाः
vidheyātmāyāḥ
|
विधेयात्माभ्याम्
vidheyātmābhyām
|
विधेयात्माभ्यः
vidheyātmābhyaḥ
|
Genitivo |
विधेयात्मायाः
vidheyātmāyāḥ
|
विधेयात्मयोः
vidheyātmayoḥ
|
विधेयात्मानाम्
vidheyātmānām
|
Locativo |
विधेयात्मायाम्
vidheyātmāyām
|
विधेयात्मयोः
vidheyātmayoḥ
|
विधेयात्मासु
vidheyātmāsu
|