Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधेयात्मा vidheyātmā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधेयात्मा vidheyātmā
विधेयात्मे vidheyātme
विधेयात्माः vidheyātmāḥ
Vocativo विधेयात्मे vidheyātme
विधेयात्मे vidheyātme
विधेयात्माः vidheyātmāḥ
Acusativo विधेयात्माम् vidheyātmām
विधेयात्मे vidheyātme
विधेयात्माः vidheyātmāḥ
Instrumental विधेयात्मया vidheyātmayā
विधेयात्माभ्याम् vidheyātmābhyām
विधेयात्माभिः vidheyātmābhiḥ
Dativo विधेयात्मायै vidheyātmāyai
विधेयात्माभ्याम् vidheyātmābhyām
विधेयात्माभ्यः vidheyātmābhyaḥ
Ablativo विधेयात्मायाः vidheyātmāyāḥ
विधेयात्माभ्याम् vidheyātmābhyām
विधेयात्माभ्यः vidheyātmābhyaḥ
Genitivo विधेयात्मायाः vidheyātmāyāḥ
विधेयात्मयोः vidheyātmayoḥ
विधेयात्मानाम् vidheyātmānām
Locativo विधेयात्मायाम् vidheyātmāyām
विधेयात्मयोः vidheyātmayoḥ
विधेयात्मासु vidheyātmāsu