Sanskrit tools

Sanskrit declension


Declension of विध्यात्मका vidhyātmakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विध्यात्मका vidhyātmakā
विध्यात्मके vidhyātmake
विध्यात्मकाः vidhyātmakāḥ
Vocative विध्यात्मके vidhyātmake
विध्यात्मके vidhyātmake
विध्यात्मकाः vidhyātmakāḥ
Accusative विध्यात्मकाम् vidhyātmakām
विध्यात्मके vidhyātmake
विध्यात्मकाः vidhyātmakāḥ
Instrumental विध्यात्मकया vidhyātmakayā
विध्यात्मकाभ्याम् vidhyātmakābhyām
विध्यात्मकाभिः vidhyātmakābhiḥ
Dative विध्यात्मकायै vidhyātmakāyai
विध्यात्मकाभ्याम् vidhyātmakābhyām
विध्यात्मकाभ्यः vidhyātmakābhyaḥ
Ablative विध्यात्मकायाः vidhyātmakāyāḥ
विध्यात्मकाभ्याम् vidhyātmakābhyām
विध्यात्मकाभ्यः vidhyātmakābhyaḥ
Genitive विध्यात्मकायाः vidhyātmakāyāḥ
विध्यात्मकयोः vidhyātmakayoḥ
विध्यात्मकानाम् vidhyātmakānām
Locative विध्यात्मकायाम् vidhyātmakāyām
विध्यात्मकयोः vidhyātmakayoḥ
विध्यात्मकासु vidhyātmakāsu