Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विध्यात्मका vidhyātmakā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विध्यात्मका vidhyātmakā
विध्यात्मके vidhyātmake
विध्यात्मकाः vidhyātmakāḥ
Vocativo विध्यात्मके vidhyātmake
विध्यात्मके vidhyātmake
विध्यात्मकाः vidhyātmakāḥ
Acusativo विध्यात्मकाम् vidhyātmakām
विध्यात्मके vidhyātmake
विध्यात्मकाः vidhyātmakāḥ
Instrumental विध्यात्मकया vidhyātmakayā
विध्यात्मकाभ्याम् vidhyātmakābhyām
विध्यात्मकाभिः vidhyātmakābhiḥ
Dativo विध्यात्मकायै vidhyātmakāyai
विध्यात्मकाभ्याम् vidhyātmakābhyām
विध्यात्मकाभ्यः vidhyātmakābhyaḥ
Ablativo विध्यात्मकायाः vidhyātmakāyāḥ
विध्यात्मकाभ्याम् vidhyātmakābhyām
विध्यात्मकाभ्यः vidhyātmakābhyaḥ
Genitivo विध्यात्मकायाः vidhyātmakāyāḥ
विध्यात्मकयोः vidhyātmakayoḥ
विध्यात्मकानाम् vidhyātmakānām
Locativo विध्यात्मकायाम् vidhyātmakāyām
विध्यात्मकयोः vidhyātmakayoḥ
विध्यात्मकासु vidhyātmakāsu