| Singular | Dual | Plural |
Nominativo |
विध्यात्मका
vidhyātmakā
|
विध्यात्मके
vidhyātmake
|
विध्यात्मकाः
vidhyātmakāḥ
|
Vocativo |
विध्यात्मके
vidhyātmake
|
विध्यात्मके
vidhyātmake
|
विध्यात्मकाः
vidhyātmakāḥ
|
Acusativo |
विध्यात्मकाम्
vidhyātmakām
|
विध्यात्मके
vidhyātmake
|
विध्यात्मकाः
vidhyātmakāḥ
|
Instrumental |
विध्यात्मकया
vidhyātmakayā
|
विध्यात्मकाभ्याम्
vidhyātmakābhyām
|
विध्यात्मकाभिः
vidhyātmakābhiḥ
|
Dativo |
विध्यात्मकायै
vidhyātmakāyai
|
विध्यात्मकाभ्याम्
vidhyātmakābhyām
|
विध्यात्मकाभ्यः
vidhyātmakābhyaḥ
|
Ablativo |
विध्यात्मकायाः
vidhyātmakāyāḥ
|
विध्यात्मकाभ्याम्
vidhyātmakābhyām
|
विध्यात्मकाभ्यः
vidhyātmakābhyaḥ
|
Genitivo |
विध्यात्मकायाः
vidhyātmakāyāḥ
|
विध्यात्मकयोः
vidhyātmakayoḥ
|
विध्यात्मकानाम्
vidhyātmakānām
|
Locativo |
विध्यात्मकायाम्
vidhyātmakāyām
|
विध्यात्मकयोः
vidhyātmakayoḥ
|
विध्यात्मकासु
vidhyātmakāsu
|