Sanskrit tools

Sanskrit declension


Declension of विध्वी vidhvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विध्वी vidhvī
विध्व्यौ vidhvyau
विध्व्यः vidhvyaḥ
Vocative विध्वि vidhvi
विध्व्यौ vidhvyau
विध्व्यः vidhvyaḥ
Accusative विध्वीम् vidhvīm
विध्व्यौ vidhvyau
विध्वीः vidhvīḥ
Instrumental विध्व्या vidhvyā
विध्वीभ्याम् vidhvībhyām
विध्वीभिः vidhvībhiḥ
Dative विध्व्यै vidhvyai
विध्वीभ्याम् vidhvībhyām
विध्वीभ्यः vidhvībhyaḥ
Ablative विध्व्याः vidhvyāḥ
विध्वीभ्याम् vidhvībhyām
विध्वीभ्यः vidhvībhyaḥ
Genitive विध्व्याः vidhvyāḥ
विध्व्योः vidhvyoḥ
विध्वीनाम् vidhvīnām
Locative विध्व्याम् vidhvyām
विध्व्योः vidhvyoḥ
विध्वीषु vidhvīṣu